कृदन्तरूपाणि - दुस् + तर्ज् - तर्जँ सन्तर्जने तर्जने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुस्तर्जनम्
अनीयर्
दुस्तर्जनीयः - दुस्तर्जनीया
ण्वुल्
दुस्तर्जकः - दुस्तर्जिका
तुमुँन्
दुस्तर्जयितुम्
तव्य
दुस्तर्जयितव्यः - दुस्तर्जयितव्या
तृच्
दुस्तर्जयिता - दुस्तर्जयित्री
ल्यप्
दुस्तर्ज्य
क्तवतुँ
दुस्तर्जितवान् - दुस्तर्जितवती
क्त
दुस्तर्जितः - दुस्तर्जिता
शानच्
दुस्तर्जयमानः - दुस्तर्जयमाना
यत्
दुस्तर्ज्यः - दुस्तर्ज्या
अच्
दुस्तर्जः - दुस्तर्जा
युच्
दुस्तर्जना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः