कृदन्तरूपाणि - अनु + तर्ज् - तर्जँ सन्तर्जने तर्जने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुतर्जनम्
अनीयर्
अनुतर्जनीयः - अनुतर्जनीया
ण्वुल्
अनुतर्जकः - अनुतर्जिका
तुमुँन्
अनुतर्जयितुम्
तव्य
अनुतर्जयितव्यः - अनुतर्जयितव्या
तृच्
अनुतर्जयिता - अनुतर्जयित्री
ल्यप्
अनुतर्ज्य
क्तवतुँ
अनुतर्जितवान् - अनुतर्जितवती
क्त
अनुतर्जितः - अनुतर्जिता
शानच्
अनुतर्जयमानः - अनुतर्जयमाना
यत्
अनुतर्ज्यः - अनुतर्ज्या
अच्
अनुतर्जः - अनुतर्जा
युच्
अनुतर्जना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः