कृदन्तरूपाणि - उप + तर्ज् - तर्जँ सन्तर्जने तर्जने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपतर्जनम्
अनीयर्
उपतर्जनीयः - उपतर्जनीया
ण्वुल्
उपतर्जकः - उपतर्जिका
तुमुँन्
उपतर्जयितुम्
तव्य
उपतर्जयितव्यः - उपतर्जयितव्या
तृच्
उपतर्जयिता - उपतर्जयित्री
ल्यप्
उपतर्ज्य
क्तवतुँ
उपतर्जितवान् - उपतर्जितवती
क्त
उपतर्जितः - उपतर्जिता
शानच्
उपतर्जयमानः - उपतर्जयमाना
यत्
उपतर्ज्यः - उपतर्ज्या
अच्
उपतर्जः - उपतर्जा
युच्
उपतर्जना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः