कृदन्तरूपाणि - परा + तर्ज् - तर्जँ सन्तर्जने तर्जने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परातर्जनम्
अनीयर्
परातर्जनीयः - परातर्जनीया
ण्वुल्
परातर्जकः - परातर्जिका
तुमुँन्
परातर्जयितुम्
तव्य
परातर्जयितव्यः - परातर्जयितव्या
तृच्
परातर्जयिता - परातर्जयित्री
ल्यप्
परातर्ज्य
क्तवतुँ
परातर्जितवान् - परातर्जितवती
क्त
परातर्जितः - परातर्जिता
शानच्
परातर्जयमानः - परातर्जयमाना
यत्
परातर्ज्यः - परातर्ज्या
अच्
परातर्जः - परातर्जा
युच्
परातर्जना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः