कृदन्तरूपाणि - प्रति + तर्ज् - तर्जँ सन्तर्जने तर्जने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतितर्जनम्
अनीयर्
प्रतितर्जनीयः - प्रतितर्जनीया
ण्वुल्
प्रतितर्जकः - प्रतितर्जिका
तुमुँन्
प्रतितर्जयितुम्
तव्य
प्रतितर्जयितव्यः - प्रतितर्जयितव्या
तृच्
प्रतितर्जयिता - प्रतितर्जयित्री
ल्यप्
प्रतितर्ज्य
क्तवतुँ
प्रतितर्जितवान् - प्रतितर्जितवती
क्त
प्रतितर्जितः - प्रतितर्जिता
शानच्
प्रतितर्जयमानः - प्रतितर्जयमाना
यत्
प्रतितर्ज्यः - प्रतितर्ज्या
अच्
प्रतितर्जः - प्रतितर्जा
युच्
प्रतितर्जना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः