कृदन्तरूपाणि - अव + तर्ज् - तर्जँ सन्तर्जने तर्जने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवतर्जनम्
अनीयर्
अवतर्जनीयः - अवतर्जनीया
ण्वुल्
अवतर्जकः - अवतर्जिका
तुमुँन्
अवतर्जयितुम्
तव्य
अवतर्जयितव्यः - अवतर्जयितव्या
तृच्
अवतर्जयिता - अवतर्जयित्री
ल्यप्
अवतर्ज्य
क्तवतुँ
अवतर्जितवान् - अवतर्जितवती
क्त
अवतर्जितः - अवतर्जिता
शानच्
अवतर्जयमानः - अवतर्जयमाना
यत्
अवतर्ज्यः - अवतर्ज्या
अच्
अवतर्जः - अवतर्जा
युच्
अवतर्जना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः