कृदन्तरूपाणि - परा + श्लङ्क् + णिच् - श्लकिँ गतौ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराश्लङ्कनम्
अनीयर्
पराश्लङ्कनीयः - पराश्लङ्कनीया
ण्वुल्
पराश्लङ्ककः - पराश्लङ्किका
तुमुँन्
पराश्लङ्कयितुम्
तव्य
पराश्लङ्कयितव्यः - पराश्लङ्कयितव्या
तृच्
पराश्लङ्कयिता - पराश्लङ्कयित्री
ल्यप्
पराश्लङ्क्य
क्तवतुँ
पराश्लङ्कितवान् - पराश्लङ्कितवती
क्त
पराश्लङ्कितः - पराश्लङ्किता
शतृँ
पराश्लङ्कयन् - पराश्लङ्कयन्ती
शानच्
पराश्लङ्कयमानः - पराश्लङ्कयमाना
यत्
पराश्लङ्क्यः - पराश्लङ्क्या
अच्
पराश्लङ्कः - पराश्लङ्का
युच्
पराश्लङ्कना


सनादि प्रत्ययाः

उपसर्गाः