कृदन्तरूपाणि - दुर् + श्लङ्क् + णिच् - श्लकिँ गतौ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःश्लङ्कनम् / दुश्श्लङ्कनम्
अनीयर्
दुःश्लङ्कनीयः / दुश्श्लङ्कनीयः - दुःश्लङ्कनीया / दुश्श्लङ्कनीया
ण्वुल्
दुःश्लङ्ककः / दुश्श्लङ्ककः - दुःश्लङ्किका / दुश्श्लङ्किका
तुमुँन्
दुःश्लङ्कयितुम् / दुश्श्लङ्कयितुम्
तव्य
दुःश्लङ्कयितव्यः / दुश्श्लङ्कयितव्यः - दुःश्लङ्कयितव्या / दुश्श्लङ्कयितव्या
तृच्
दुःश्लङ्कयिता / दुश्श्लङ्कयिता - दुःश्लङ्कयित्री / दुश्श्लङ्कयित्री
ल्यप्
दुःश्लङ्क्य / दुश्श्लङ्क्य
क्तवतुँ
दुःश्लङ्कितवान् / दुश्श्लङ्कितवान् - दुःश्लङ्कितवती / दुश्श्लङ्कितवती
क्त
दुःश्लङ्कितः / दुश्श्लङ्कितः - दुःश्लङ्किता / दुश्श्लङ्किता
शतृँ
दुःश्लङ्कयन् / दुश्श्लङ्कयन् - दुःश्लङ्कयन्ती / दुश्श्लङ्कयन्ती
शानच्
दुःश्लङ्कयमानः / दुश्श्लङ्कयमानः - दुःश्लङ्कयमाना / दुश्श्लङ्कयमाना
यत्
दुःश्लङ्क्यः / दुश्श्लङ्क्यः - दुःश्लङ्क्या / दुश्श्लङ्क्या
अच्
दुःश्लङ्कः / दुश्श्लङ्कः - दुःश्लङ्का - दुश्श्लङ्का
युच्
दुःश्लङ्कना / दुश्श्लङ्कना


सनादि प्रत्ययाः

उपसर्गाः