कृदन्तरूपाणि - उप + श्लङ्क् + णिच् - श्लकिँ गतौ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपश्लङ्कनम्
अनीयर्
उपश्लङ्कनीयः - उपश्लङ्कनीया
ण्वुल्
उपश्लङ्ककः - उपश्लङ्किका
तुमुँन्
उपश्लङ्कयितुम्
तव्य
उपश्लङ्कयितव्यः - उपश्लङ्कयितव्या
तृच्
उपश्लङ्कयिता - उपश्लङ्कयित्री
ल्यप्
उपश्लङ्क्य
क्तवतुँ
उपश्लङ्कितवान् - उपश्लङ्कितवती
क्त
उपश्लङ्कितः - उपश्लङ्किता
शतृँ
उपश्लङ्कयन् - उपश्लङ्कयन्ती
शानच्
उपश्लङ्कयमानः - उपश्लङ्कयमाना
यत्
उपश्लङ्क्यः - उपश्लङ्क्या
अच्
उपश्लङ्कः - उपश्लङ्का
युच्
उपश्लङ्कना


सनादि प्रत्ययाः

उपसर्गाः