कृदन्तरूपाणि - अनु + श्लङ्क् + णिच् - श्लकिँ गतौ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुश्लङ्कनम्
अनीयर्
अनुश्लङ्कनीयः - अनुश्लङ्कनीया
ण्वुल्
अनुश्लङ्ककः - अनुश्लङ्किका
तुमुँन्
अनुश्लङ्कयितुम्
तव्य
अनुश्लङ्कयितव्यः - अनुश्लङ्कयितव्या
तृच्
अनुश्लङ्कयिता - अनुश्लङ्कयित्री
ल्यप्
अनुश्लङ्क्य
क्तवतुँ
अनुश्लङ्कितवान् - अनुश्लङ्कितवती
क्त
अनुश्लङ्कितः - अनुश्लङ्किता
शतृँ
अनुश्लङ्कयन् - अनुश्लङ्कयन्ती
शानच्
अनुश्लङ्कयमानः - अनुश्लङ्कयमाना
यत्
अनुश्लङ्क्यः - अनुश्लङ्क्या
अच्
अनुश्लङ्कः - अनुश्लङ्का
युच्
अनुश्लङ्कना


सनादि प्रत्ययाः

उपसर्गाः