कृदन्तरूपाणि - अति + श्लङ्क् + णिच् - श्लकिँ गतौ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिश्लङ्कनम्
अनीयर्
अतिश्लङ्कनीयः - अतिश्लङ्कनीया
ण्वुल्
अतिश्लङ्ककः - अतिश्लङ्किका
तुमुँन्
अतिश्लङ्कयितुम्
तव्य
अतिश्लङ्कयितव्यः - अतिश्लङ्कयितव्या
तृच्
अतिश्लङ्कयिता - अतिश्लङ्कयित्री
ल्यप्
अतिश्लङ्क्य
क्तवतुँ
अतिश्लङ्कितवान् - अतिश्लङ्कितवती
क्त
अतिश्लङ्कितः - अतिश्लङ्किता
शतृँ
अतिश्लङ्कयन् - अतिश्लङ्कयन्ती
शानच्
अतिश्लङ्कयमानः - अतिश्लङ्कयमाना
यत्
अतिश्लङ्क्यः - अतिश्लङ्क्या
अच्
अतिश्लङ्कः - अतिश्लङ्का
युच्
अतिश्लङ्कना


सनादि प्रत्ययाः

उपसर्गाः