कृदन्तरूपाणि - अप + श्लङ्क् + णिच् - श्लकिँ गतौ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपश्लङ्कनम्
अनीयर्
अपश्लङ्कनीयः - अपश्लङ्कनीया
ण्वुल्
अपश्लङ्ककः - अपश्लङ्किका
तुमुँन्
अपश्लङ्कयितुम्
तव्य
अपश्लङ्कयितव्यः - अपश्लङ्कयितव्या
तृच्
अपश्लङ्कयिता - अपश्लङ्कयित्री
ल्यप्
अपश्लङ्क्य
क्तवतुँ
अपश्लङ्कितवान् - अपश्लङ्कितवती
क्त
अपश्लङ्कितः - अपश्लङ्किता
शतृँ
अपश्लङ्कयन् - अपश्लङ्कयन्ती
शानच्
अपश्लङ्कयमानः - अपश्लङ्कयमाना
यत्
अपश्लङ्क्यः - अपश्लङ्क्या
अच्
अपश्लङ्कः - अपश्लङ्का
युच्
अपश्लङ्कना


सनादि प्रत्ययाः

उपसर्गाः