कृदन्तरूपाणि - उत् + श्लङ्क् + णिच् - श्लकिँ गतौ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्छ्लङ्कनम् / उच्श्लङ्कनम्
अनीयर्
उच्छ्लङ्कनीयः / उच्श्लङ्कनीयः - उच्छ्लङ्कनीया / उच्श्लङ्कनीया
ण्वुल्
उच्छ्लङ्ककः / उच्श्लङ्ककः - उच्छ्लङ्किका / उच्श्लङ्किका
तुमुँन्
उच्छ्लङ्कयितुम् / उच्श्लङ्कयितुम्
तव्य
उच्छ्लङ्कयितव्यः / उच्श्लङ्कयितव्यः - उच्छ्लङ्कयितव्या / उच्श्लङ्कयितव्या
तृच्
उच्छ्लङ्कयिता / उच्श्लङ्कयिता - उच्छ्लङ्कयित्री / उच्श्लङ्कयित्री
ल्यप्
उच्छ्लङ्क्य / उच्श्लङ्क्य
क्तवतुँ
उच्छ्लङ्कितवान् / उच्श्लङ्कितवान् - उच्छ्लङ्कितवती / उच्श्लङ्कितवती
क्त
उच्छ्लङ्कितः / उच्श्लङ्कितः - उच्छ्लङ्किता / उच्श्लङ्किता
शतृँ
उच्छ्लङ्कयन् / उच्श्लङ्कयन् - उच्छ्लङ्कयन्ती / उच्श्लङ्कयन्ती
शानच्
उच्छ्लङ्कयमानः / उच्श्लङ्कयमानः - उच्छ्लङ्कयमाना / उच्श्लङ्कयमाना
यत्
उच्छ्लङ्क्यः / उच्श्लङ्क्यः - उच्छ्लङ्क्या / उच्श्लङ्क्या
अच्
उच्छ्लङ्कः / उच्श्लङ्कः - उच्छ्लङ्का - उच्श्लङ्का
युच्
उच्छ्लङ्कना / उच्श्लङ्कना


सनादि प्रत्ययाः

उपसर्गाः