कृदन्तरूपाणि - परि + श्लङ्क् + णिच् - श्लकिँ गतौ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिश्लङ्कनम्
अनीयर्
परिश्लङ्कनीयः - परिश्लङ्कनीया
ण्वुल्
परिश्लङ्ककः - परिश्लङ्किका
तुमुँन्
परिश्लङ्कयितुम्
तव्य
परिश्लङ्कयितव्यः - परिश्लङ्कयितव्या
तृच्
परिश्लङ्कयिता - परिश्लङ्कयित्री
ल्यप्
परिश्लङ्क्य
क्तवतुँ
परिश्लङ्कितवान् - परिश्लङ्कितवती
क्त
परिश्लङ्कितः - परिश्लङ्किता
शतृँ
परिश्लङ्कयन् - परिश्लङ्कयन्ती
शानच्
परिश्लङ्कयमानः - परिश्लङ्कयमाना
यत्
परिश्लङ्क्यः - परिश्लङ्क्या
अच्
परिश्लङ्कः - परिश्लङ्का
युच्
परिश्लङ्कना


सनादि प्रत्ययाः

उपसर्गाः