कृदन्तरूपाणि - अपि + श्लङ्क् + णिच् - श्लकिँ गतौ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिश्लङ्कनम्
अनीयर्
अपिश्लङ्कनीयः - अपिश्लङ्कनीया
ण्वुल्
अपिश्लङ्ककः - अपिश्लङ्किका
तुमुँन्
अपिश्लङ्कयितुम्
तव्य
अपिश्लङ्कयितव्यः - अपिश्लङ्कयितव्या
तृच्
अपिश्लङ्कयिता - अपिश्लङ्कयित्री
ल्यप्
अपिश्लङ्क्य
क्तवतुँ
अपिश्लङ्कितवान् - अपिश्लङ्कितवती
क्त
अपिश्लङ्कितः - अपिश्लङ्किता
शतृँ
अपिश्लङ्कयन् - अपिश्लङ्कयन्ती
शानच्
अपिश्लङ्कयमानः - अपिश्लङ्कयमाना
यत्
अपिश्लङ्क्यः - अपिश्लङ्क्या
अच्
अपिश्लङ्कः - अपिश्लङ्का
युच्
अपिश्लङ्कना


सनादि प्रत्ययाः

उपसर्गाः