कृदन्तरूपाणि - परा + श्लङ्क् + यङ्लुक् - श्लकिँ गतौ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराशाश्लङ्कनम्
अनीयर्
पराशाश्लङ्कनीयः - पराशाश्लङ्कनीया
ण्वुल्
पराशाश्लङ्ककः - पराशाश्लङ्किका
तुमुँन्
पराशाश्लङ्कितुम्
तव्य
पराशाश्लङ्कितव्यः - पराशाश्लङ्कितव्या
तृच्
पराशाश्लङ्किता - पराशाश्लङ्कित्री
ल्यप्
पराशाश्लङ्क्य
क्तवतुँ
पराशाश्लङ्कितवान् - पराशाश्लङ्कितवती
क्त
पराशाश्लङ्कितः - पराशाश्लङ्किता
शतृँ
पराशाश्लङ्कन् - पराशाश्लङ्कती
ण्यत्
पराशाश्लङ्क्यः - पराशाश्लङ्क्या
अच्
पराशाश्लङ्कः - पराशाश्लङ्का
घञ्
पराशाश्लङ्कः
पराशाश्लङ्का


सनादि प्रत्ययाः

उपसर्गाः