कृदन्तरूपाणि - परा + श्लङ्क् + णिच्+सन् - श्लकिँ गतौ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराशिश्लङ्कयिषणम्
अनीयर्
पराशिश्लङ्कयिषणीयः - पराशिश्लङ्कयिषणीया
ण्वुल्
पराशिश्लङ्कयिषकः - पराशिश्लङ्कयिषिका
तुमुँन्
पराशिश्लङ्कयिषितुम्
तव्य
पराशिश्लङ्कयिषितव्यः - पराशिश्लङ्कयिषितव्या
तृच्
पराशिश्लङ्कयिषिता - पराशिश्लङ्कयिषित्री
ल्यप्
पराशिश्लङ्कयिष्य
क्तवतुँ
पराशिश्लङ्कयिषितवान् - पराशिश्लङ्कयिषितवती
क्त
पराशिश्लङ्कयिषितः - पराशिश्लङ्कयिषिता
शतृँ
पराशिश्लङ्कयिषन् - पराशिश्लङ्कयिषन्ती
शानच्
पराशिश्लङ्कयिषमाणः - पराशिश्लङ्कयिषमाणा
यत्
पराशिश्लङ्कयिष्यः - पराशिश्लङ्कयिष्या
अच्
पराशिश्लङ्कयिषः - पराशिश्लङ्कयिषा
घञ्
पराशिश्लङ्कयिषः
पराशिश्लङ्कयिषा


सनादि प्रत्ययाः

उपसर्गाः