कृदन्तरूपाणि - परा + वर्च् + णिच् - वर्चँ दीप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परावर्चनम्
अनीयर्
परावर्चनीयः - परावर्चनीया
ण्वुल्
परावर्चकः - परावर्चिका
तुमुँन्
परावर्चयितुम्
तव्य
परावर्चयितव्यः - परावर्चयितव्या
तृच्
परावर्चयिता - परावर्चयित्री
ल्यप्
परावर्च्य
क्तवतुँ
परावर्चितवान् - परावर्चितवती
क्त
परावर्चितः - परावर्चिता
शतृँ
परावर्चयन् - परावर्चयन्ती
शानच्
परावर्चयमानः - परावर्चयमाना
यत्
परावर्च्यः - परावर्च्या
अच्
परावर्चः - परावर्चा
युच्
परावर्चना


सनादि प्रत्ययाः

उपसर्गाः