कृदन्तरूपाणि - निर् + वर्च् + णिच् - वर्चँ दीप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्वर्चनम्
अनीयर्
निर्वर्चनीयः - निर्वर्चनीया
ण्वुल्
निर्वर्चकः - निर्वर्चिका
तुमुँन्
निर्वर्चयितुम्
तव्य
निर्वर्चयितव्यः - निर्वर्चयितव्या
तृच्
निर्वर्चयिता - निर्वर्चयित्री
ल्यप्
निर्वर्च्य
क्तवतुँ
निर्वर्चितवान् - निर्वर्चितवती
क्त
निर्वर्चितः - निर्वर्चिता
शतृँ
निर्वर्चयन् - निर्वर्चयन्ती
शानच्
निर्वर्चयमानः - निर्वर्चयमाना
यत्
निर्वर्च्यः - निर्वर्च्या
अच्
निर्वर्चः - निर्वर्चा
युच्
निर्वर्चना


सनादि प्रत्ययाः

उपसर्गाः