कृदन्तरूपाणि - उत् + वर्च् + णिच् - वर्चँ दीप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्वर्चनम्
अनीयर्
उद्वर्चनीयः - उद्वर्चनीया
ण्वुल्
उद्वर्चकः - उद्वर्चिका
तुमुँन्
उद्वर्चयितुम्
तव्य
उद्वर्चयितव्यः - उद्वर्चयितव्या
तृच्
उद्वर्चयिता - उद्वर्चयित्री
ल्यप्
उद्वर्च्य
क्तवतुँ
उद्वर्चितवान् - उद्वर्चितवती
क्त
उद्वर्चितः - उद्वर्चिता
शतृँ
उद्वर्चयन् - उद्वर्चयन्ती
शानच्
उद्वर्चयमानः - उद्वर्चयमाना
यत्
उद्वर्च्यः - उद्वर्च्या
अच्
उद्वर्चः - उद्वर्चा
युच्
उद्वर्चना


सनादि प्रत्ययाः

उपसर्गाः