कृदन्तरूपाणि - अति + वर्च् + णिच् - वर्चँ दीप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिवर्चनम्
अनीयर्
अतिवर्चनीयः - अतिवर्चनीया
ण्वुल्
अतिवर्चकः - अतिवर्चिका
तुमुँन्
अतिवर्चयितुम्
तव्य
अतिवर्चयितव्यः - अतिवर्चयितव्या
तृच्
अतिवर्चयिता - अतिवर्चयित्री
ल्यप्
अतिवर्च्य
क्तवतुँ
अतिवर्चितवान् - अतिवर्चितवती
क्त
अतिवर्चितः - अतिवर्चिता
शतृँ
अतिवर्चयन् - अतिवर्चयन्ती
शानच्
अतिवर्चयमानः - अतिवर्चयमाना
यत्
अतिवर्च्यः - अतिवर्च्या
अच्
अतिवर्चः - अतिवर्चा
युच्
अतिवर्चना


सनादि प्रत्ययाः

उपसर्गाः