कृदन्तरूपाणि - नि + वर्च् + णिच् - वर्चँ दीप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निवर्चनम्
अनीयर्
निवर्चनीयः - निवर्चनीया
ण्वुल्
निवर्चकः - निवर्चिका
तुमुँन्
निवर्चयितुम्
तव्य
निवर्चयितव्यः - निवर्चयितव्या
तृच्
निवर्चयिता - निवर्चयित्री
ल्यप्
निवर्च्य
क्तवतुँ
निवर्चितवान् - निवर्चितवती
क्त
निवर्चितः - निवर्चिता
शतृँ
निवर्चयन् - निवर्चयन्ती
शानच्
निवर्चयमानः - निवर्चयमाना
यत्
निवर्च्यः - निवर्च्या
अच्
निवर्चः - निवर्चा
युच्
निवर्चना


सनादि प्रत्ययाः

उपसर्गाः