कृदन्तरूपाणि - प्रति + वर्च् + णिच् - वर्चँ दीप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिवर्चनम्
अनीयर्
प्रतिवर्चनीयः - प्रतिवर्चनीया
ण्वुल्
प्रतिवर्चकः - प्रतिवर्चिका
तुमुँन्
प्रतिवर्चयितुम्
तव्य
प्रतिवर्चयितव्यः - प्रतिवर्चयितव्या
तृच्
प्रतिवर्चयिता - प्रतिवर्चयित्री
ल्यप्
प्रतिवर्च्य
क्तवतुँ
प्रतिवर्चितवान् - प्रतिवर्चितवती
क्त
प्रतिवर्चितः - प्रतिवर्चिता
शतृँ
प्रतिवर्चयन् - प्रतिवर्चयन्ती
शानच्
प्रतिवर्चयमानः - प्रतिवर्चयमाना
यत्
प्रतिवर्च्यः - प्रतिवर्च्या
अच्
प्रतिवर्चः - प्रतिवर्चा
युच्
प्रतिवर्चना


सनादि प्रत्ययाः

उपसर्गाः