कृदन्तरूपाणि - अप + वर्च् + णिच् - वर्चँ दीप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपवर्चनम्
अनीयर्
अपवर्चनीयः - अपवर्चनीया
ण्वुल्
अपवर्चकः - अपवर्चिका
तुमुँन्
अपवर्चयितुम्
तव्य
अपवर्चयितव्यः - अपवर्चयितव्या
तृच्
अपवर्चयिता - अपवर्चयित्री
ल्यप्
अपवर्च्य
क्तवतुँ
अपवर्चितवान् - अपवर्चितवती
क्त
अपवर्चितः - अपवर्चिता
शतृँ
अपवर्चयन् - अपवर्चयन्ती
शानच्
अपवर्चयमानः - अपवर्चयमाना
यत्
अपवर्च्यः - अपवर्च्या
अच्
अपवर्चः - अपवर्चा
युच्
अपवर्चना


सनादि प्रत्ययाः

उपसर्गाः