कृदन्तरूपाणि - दुर् + वर्च् + णिच् - वर्चँ दीप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्वर्चनम्
अनीयर्
दुर्वर्चनीयः - दुर्वर्चनीया
ण्वुल्
दुर्वर्चकः - दुर्वर्चिका
तुमुँन्
दुर्वर्चयितुम्
तव्य
दुर्वर्चयितव्यः - दुर्वर्चयितव्या
तृच्
दुर्वर्चयिता - दुर्वर्चयित्री
ल्यप्
दुर्वर्च्य
क्तवतुँ
दुर्वर्चितवान् - दुर्वर्चितवती
क्त
दुर्वर्चितः - दुर्वर्चिता
शतृँ
दुर्वर्चयन् - दुर्वर्चयन्ती
शानच्
दुर्वर्चयमानः - दुर्वर्चयमाना
यत्
दुर्वर्च्यः - दुर्वर्च्या
अच्
दुर्वर्चः - दुर्वर्चा
युच्
दुर्वर्चना


सनादि प्रत्ययाः

उपसर्गाः