कृदन्तरूपाणि - सम् + वर्च् + णिच् - वर्चँ दीप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवर्चनम् / संवर्चनम्
अनीयर्
सव्ँवर्चनीयः / संवर्चनीयः - सव्ँवर्चनीया / संवर्चनीया
ण्वुल्
सव्ँवर्चकः / संवर्चकः - सव्ँवर्चिका / संवर्चिका
तुमुँन्
सव्ँवर्चयितुम् / संवर्चयितुम्
तव्य
सव्ँवर्चयितव्यः / संवर्चयितव्यः - सव्ँवर्चयितव्या / संवर्चयितव्या
तृच्
सव्ँवर्चयिता / संवर्चयिता - सव्ँवर्चयित्री / संवर्चयित्री
ल्यप्
सव्ँवर्च्य / संवर्च्य
क्तवतुँ
सव्ँवर्चितवान् / संवर्चितवान् - सव्ँवर्चितवती / संवर्चितवती
क्त
सव्ँवर्चितः / संवर्चितः - सव्ँवर्चिता / संवर्चिता
शतृँ
सव्ँवर्चयन् / संवर्चयन् - सव्ँवर्चयन्ती / संवर्चयन्ती
शानच्
सव्ँवर्चयमानः / संवर्चयमानः - सव्ँवर्चयमाना / संवर्चयमाना
यत्
सव्ँवर्च्यः / संवर्च्यः - सव्ँवर्च्या / संवर्च्या
अच्
सव्ँवर्चः / संवर्चः - सव्ँवर्चा - संवर्चा
युच्
सव्ँवर्चना / संवर्चना


सनादि प्रत्ययाः

उपसर्गाः