कृदन्तरूपाणि - सु + वर्च् + णिच् - वर्चँ दीप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुवर्चनम्
अनीयर्
सुवर्चनीयः - सुवर्चनीया
ण्वुल्
सुवर्चकः - सुवर्चिका
तुमुँन्
सुवर्चयितुम्
तव्य
सुवर्चयितव्यः - सुवर्चयितव्या
तृच्
सुवर्चयिता - सुवर्चयित्री
ल्यप्
सुवर्च्य
क्तवतुँ
सुवर्चितवान् - सुवर्चितवती
क्त
सुवर्चितः - सुवर्चिता
शतृँ
सुवर्चयन् - सुवर्चयन्ती
शानच्
सुवर्चयमानः - सुवर्चयमाना
यत्
सुवर्च्यः - सुवर्च्या
अच्
सुवर्चः - सुवर्चा
युच्
सुवर्चना


सनादि प्रत्ययाः

उपसर्गाः