कृदन्तरूपाणि - परा + वर्च् - वर्चँ दीप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परावर्चनम्
अनीयर्
परावर्चनीयः - परावर्चनीया
ण्वुल्
परावर्चकः - परावर्चिका
तुमुँन्
परावर्चितुम्
तव्य
परावर्चितव्यः - परावर्चितव्या
तृच्
परावर्चिता - परावर्चित्री
ल्यप्
परावर्च्य
क्तवतुँ
परावर्चितवान् - परावर्चितवती
क्त
परावर्चितः - परावर्चिता
शानच्
परावर्चमानः - परावर्चमाना
ण्यत्
परावर्च्यः - परावर्च्या
अच्
परावर्चः - परावर्चा
घञ्
परावर्चः
परावर्चा


सनादि प्रत्ययाः

उपसर्गाः