कृदन्तरूपाणि - परा + जुत् + णिच् - जुतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराजोतनम्
अनीयर्
पराजोतनीयः - पराजोतनीया
ण्वुल्
पराजोतकः - पराजोतिका
तुमुँन्
पराजोतयितुम्
तव्य
पराजोतयितव्यः - पराजोतयितव्या
तृच्
पराजोतयिता - पराजोतयित्री
ल्यप्
पराजोत्य
क्तवतुँ
पराजोतितवान् - पराजोतितवती
क्त
पराजोतितः - पराजोतिता
शतृँ
पराजोतयन् - पराजोतयन्ती
शानच्
पराजोतयमानः - पराजोतयमाना
यत्
पराजोत्यः - पराजोत्या
अच्
पराजोतः - पराजोता
युच्
पराजोतना


सनादि प्रत्ययाः

उपसर्गाः