कृदन्तरूपाणि - प्र + जुत् + णिच् - जुतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रजोतनम्
अनीयर्
प्रजोतनीयः - प्रजोतनीया
ण्वुल्
प्रजोतकः - प्रजोतिका
तुमुँन्
प्रजोतयितुम्
तव्य
प्रजोतयितव्यः - प्रजोतयितव्या
तृच्
प्रजोतयिता - प्रजोतयित्री
ल्यप्
प्रजोत्य
क्तवतुँ
प्रजोतितवान् - प्रजोतितवती
क्त
प्रजोतितः - प्रजोतिता
शतृँ
प्रजोतयन् - प्रजोतयन्ती
शानच्
प्रजोतयमानः - प्रजोतयमाना
यत्
प्रजोत्यः - प्रजोत्या
अच्
प्रजोतः - प्रजोता
युच्
प्रजोतना


सनादि प्रत्ययाः

उपसर्गाः