कृदन्तरूपाणि - अभि + जुत् + णिच् - जुतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिजोतनम्
अनीयर्
अभिजोतनीयः - अभिजोतनीया
ण्वुल्
अभिजोतकः - अभिजोतिका
तुमुँन्
अभिजोतयितुम्
तव्य
अभिजोतयितव्यः - अभिजोतयितव्या
तृच्
अभिजोतयिता - अभिजोतयित्री
ल्यप्
अभिजोत्य
क्तवतुँ
अभिजोतितवान् - अभिजोतितवती
क्त
अभिजोतितः - अभिजोतिता
शतृँ
अभिजोतयन् - अभिजोतयन्ती
शानच्
अभिजोतयमानः - अभिजोतयमाना
यत्
अभिजोत्यः - अभिजोत्या
अच्
अभिजोतः - अभिजोता
युच्
अभिजोतना


सनादि प्रत्ययाः

उपसर्गाः