कृदन्तरूपाणि - अपि + जुत् + णिच् - जुतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिजोतनम्
अनीयर्
अपिजोतनीयः - अपिजोतनीया
ण्वुल्
अपिजोतकः - अपिजोतिका
तुमुँन्
अपिजोतयितुम्
तव्य
अपिजोतयितव्यः - अपिजोतयितव्या
तृच्
अपिजोतयिता - अपिजोतयित्री
ल्यप्
अपिजोत्य
क्तवतुँ
अपिजोतितवान् - अपिजोतितवती
क्त
अपिजोतितः - अपिजोतिता
शतृँ
अपिजोतयन् - अपिजोतयन्ती
शानच्
अपिजोतयमानः - अपिजोतयमाना
यत्
अपिजोत्यः - अपिजोत्या
अच्
अपिजोतः - अपिजोता
युच्
अपिजोतना


सनादि प्रत्ययाः

उपसर्गाः