कृदन्तरूपाणि - अपि + जुत् - जुतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिजोतनम्
अनीयर्
अपिजोतनीयः - अपिजोतनीया
ण्वुल्
अपिजोतकः - अपिजोतिका
तुमुँन्
अपिजोतितुम्
तव्य
अपिजोतितव्यः - अपिजोतितव्या
तृच्
अपिजोतिता - अपिजोतित्री
ल्यप्
अपिजुत्य
क्तवतुँ
अपिजोतितवान् / अपिजुतितवान् - अपिजोतितवती / अपिजुतितवती
क्त
अपिजोतितः / अपिजुतितः - अपिजोतिता / अपिजुतिता
शानच्
अपिजोतमानः - अपिजोतमाना
ण्यत्
अपिजोत्यः - अपिजोत्या
घञ्
अपिजोतः
अपिजुतः - अपिजुता
क्तिन्
अपिजुत्तिः


सनादि प्रत्ययाः

उपसर्गाः