कृदन्तरूपाणि - निर् + जुत् + णिच् - जुतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्जोतनम्
अनीयर्
निर्जोतनीयः - निर्जोतनीया
ण्वुल्
निर्जोतकः - निर्जोतिका
तुमुँन्
निर्जोतयितुम्
तव्य
निर्जोतयितव्यः - निर्जोतयितव्या
तृच्
निर्जोतयिता - निर्जोतयित्री
ल्यप्
निर्जोत्य
क्तवतुँ
निर्जोतितवान् - निर्जोतितवती
क्त
निर्जोतितः - निर्जोतिता
शतृँ
निर्जोतयन् - निर्जोतयन्ती
शानच्
निर्जोतयमानः - निर्जोतयमाना
यत्
निर्जोत्यः - निर्जोत्या
अच्
निर्जोतः - निर्जोता
युच्
निर्जोतना


सनादि प्रत्ययाः

उपसर्गाः