कृदन्तरूपाणि - सु + जुत् + णिच् - जुतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुजोतनम्
अनीयर्
सुजोतनीयः - सुजोतनीया
ण्वुल्
सुजोतकः - सुजोतिका
तुमुँन्
सुजोतयितुम्
तव्य
सुजोतयितव्यः - सुजोतयितव्या
तृच्
सुजोतयिता - सुजोतयित्री
ल्यप्
सुजोत्य
क्तवतुँ
सुजोतितवान् - सुजोतितवती
क्त
सुजोतितः - सुजोतिता
शतृँ
सुजोतयन् - सुजोतयन्ती
शानच्
सुजोतयमानः - सुजोतयमाना
यत्
सुजोत्यः - सुजोत्या
अच्
सुजोतः - सुजोता
युच्
सुजोतना


सनादि प्रत्ययाः

उपसर्गाः