कृदन्तरूपाणि - दुर् + जुत् + णिच् - जुतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्जोतनम्
अनीयर्
दुर्जोतनीयः - दुर्जोतनीया
ण्वुल्
दुर्जोतकः - दुर्जोतिका
तुमुँन्
दुर्जोतयितुम्
तव्य
दुर्जोतयितव्यः - दुर्जोतयितव्या
तृच्
दुर्जोतयिता - दुर्जोतयित्री
ल्यप्
दुर्जोत्य
क्तवतुँ
दुर्जोतितवान् - दुर्जोतितवती
क्त
दुर्जोतितः - दुर्जोतिता
शतृँ
दुर्जोतयन् - दुर्जोतयन्ती
शानच्
दुर्जोतयमानः - दुर्जोतयमाना
यत्
दुर्जोत्यः - दुर्जोत्या
अच्
दुर्जोतः - दुर्जोता
युच्
दुर्जोतना


सनादि प्रत्ययाः

उपसर्गाः