कृदन्तरूपाणि - अप + जुत् + णिच् - जुतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपजोतनम्
अनीयर्
अपजोतनीयः - अपजोतनीया
ण्वुल्
अपजोतकः - अपजोतिका
तुमुँन्
अपजोतयितुम्
तव्य
अपजोतयितव्यः - अपजोतयितव्या
तृच्
अपजोतयिता - अपजोतयित्री
ल्यप्
अपजोत्य
क्तवतुँ
अपजोतितवान् - अपजोतितवती
क्त
अपजोतितः - अपजोतिता
शतृँ
अपजोतयन् - अपजोतयन्ती
शानच्
अपजोतयमानः - अपजोतयमाना
यत्
अपजोत्यः - अपजोत्या
अच्
अपजोतः - अपजोता
युच्
अपजोतना


सनादि प्रत्ययाः

उपसर्गाः