कृदन्तरूपाणि - अप + जुत् - जुतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपजोतनम्
अनीयर्
अपजोतनीयः - अपजोतनीया
ण्वुल्
अपजोतकः - अपजोतिका
तुमुँन्
अपजोतितुम्
तव्य
अपजोतितव्यः - अपजोतितव्या
तृच्
अपजोतिता - अपजोतित्री
ल्यप्
अपजुत्य
क्तवतुँ
अपजोतितवान् / अपजुतितवान् - अपजोतितवती / अपजुतितवती
क्त
अपजोतितः / अपजुतितः - अपजोतिता / अपजुतिता
शानच्
अपजोतमानः - अपजोतमाना
ण्यत्
अपजोत्यः - अपजोत्या
घञ्
अपजोतः
अपजुतः - अपजुता
क्तिन्
अपजुत्तिः


सनादि प्रत्ययाः

उपसर्गाः