कृदन्तरूपाणि - उत् + जुत् + णिच् - जुतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उज्जोतनम्
अनीयर्
उज्जोतनीयः - उज्जोतनीया
ण्वुल्
उज्जोतकः - उज्जोतिका
तुमुँन्
उज्जोतयितुम्
तव्य
उज्जोतयितव्यः - उज्जोतयितव्या
तृच्
उज्जोतयिता - उज्जोतयित्री
ल्यप्
उज्जोत्य
क्तवतुँ
उज्जोतितवान् - उज्जोतितवती
क्त
उज्जोतितः - उज्जोतिता
शतृँ
उज्जोतयन् - उज्जोतयन्ती
शानच्
उज्जोतयमानः - उज्जोतयमाना
यत्
उज्जोत्यः - उज्जोत्या
अच्
उज्जोतः - उज्जोता
युच्
उज्जोतना


सनादि प्रत्ययाः

उपसर्गाः