कृदन्तरूपाणि - उत् + जुत् - जुतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उज्जोतनम्
अनीयर्
उज्जोतनीयः - उज्जोतनीया
ण्वुल्
उज्जोतकः - उज्जोतिका
तुमुँन्
उज्जोतितुम्
तव्य
उज्जोतितव्यः - उज्जोतितव्या
तृच्
उज्जोतिता - उज्जोतित्री
ल्यप्
उज्जुत्य
क्तवतुँ
उज्जोतितवान् / उज्जुतितवान् - उज्जोतितवती / उज्जुतितवती
क्त
उज्जोतितः / उज्जुतितः - उज्जोतिता / उज्जुतिता
शानच्
उज्जोतमानः - उज्जोतमाना
ण्यत्
उज्जोत्यः - उज्जोत्या
घञ्
उज्जोतः
उज्जुतः - उज्जुता
क्तिन्
उज्जुत्तिः


सनादि प्रत्ययाः

उपसर्गाः