कृदन्तरूपाणि - परि + जुत् + णिच् - जुतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिजोतनम्
अनीयर्
परिजोतनीयः - परिजोतनीया
ण्वुल्
परिजोतकः - परिजोतिका
तुमुँन्
परिजोतयितुम्
तव्य
परिजोतयितव्यः - परिजोतयितव्या
तृच्
परिजोतयिता - परिजोतयित्री
ल्यप्
परिजोत्य
क्तवतुँ
परिजोतितवान् - परिजोतितवती
क्त
परिजोतितः - परिजोतिता
शतृँ
परिजोतयन् - परिजोतयन्ती
शानच्
परिजोतयमानः - परिजोतयमाना
यत्
परिजोत्यः - परिजोत्या
अच्
परिजोतः - परिजोता
युच्
परिजोतना


सनादि प्रत्ययाः

उपसर्गाः