कृदन्तरूपाणि - निर् + जुत् - जुतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्जोतनम्
अनीयर्
निर्जोतनीयः - निर्जोतनीया
ण्वुल्
निर्जोतकः - निर्जोतिका
तुमुँन्
निर्जोतितुम्
तव्य
निर्जोतितव्यः - निर्जोतितव्या
तृच्
निर्जोतिता - निर्जोतित्री
ल्यप्
निर्जुत्य
क्तवतुँ
निर्जोतितवान् / निर्जुतितवान् - निर्जोतितवती / निर्जुतितवती
क्त
निर्जोतितः / निर्जुतितः - निर्जोतिता / निर्जुतिता
शानच्
निर्जोतमानः - निर्जोतमाना
ण्यत्
निर्जोत्यः - निर्जोत्या
घञ्
निर्जोतः
निर्जुतः - निर्जुता
क्तिन्
निर्जुत्तिः


सनादि प्रत्ययाः

उपसर्गाः