कृदन्तरूपाणि - परा + जुत् - जुतृँ भासणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराजोतनम्
अनीयर्
पराजोतनीयः - पराजोतनीया
ण्वुल्
पराजोतकः - पराजोतिका
तुमुँन्
पराजोतितुम्
तव्य
पराजोतितव्यः - पराजोतितव्या
तृच्
पराजोतिता - पराजोतित्री
ल्यप्
पराजुत्य
क्तवतुँ
पराजोतितवान् / पराजुतितवान् - पराजोतितवती / पराजुतितवती
क्त
पराजोतितः / पराजुतितः - पराजोतिता / पराजुतिता
शानच्
पराजोतमानः - पराजोतमाना
ण्यत्
पराजोत्यः - पराजोत्या
घञ्
पराजोतः
पराजुतः - पराजुता
क्तिन्
पराजुत्तिः


सनादि प्रत्ययाः

उपसर्गाः