कृदन्तरूपाणि - उप + कत्थ् - कत्थँ श्लाघायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपकत्थनम्
अनीयर्
उपकत्थनीयः - उपकत्थनीया
ण्वुल्
उपकत्थकः - उपकत्थिका
तुमुँन्
उपकत्थितुम्
तव्य
उपकत्थितव्यः - उपकत्थितव्या
तृच्
उपकत्थिता - उपकत्थित्री
ल्यप्
उपकत्थ्य
क्तवतुँ
उपकत्थितवान् - उपकत्थितवती
क्त
उपकत्थितः - उपकत्थिता
शानच्
उपकत्थमानः - उपकत्थमाना
ण्यत्
उपकत्थ्यः - उपकत्थ्या
अच्
उपकत्थः - उपकत्था
घञ्
उपकत्थः
उपकत्था


सनादि प्रत्ययाः

उपसर्गाः