कृदन्तरूपाणि - निस् + कत्थ् - कत्थँ श्लाघायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्कत्थनम्
अनीयर्
निष्कत्थनीयः - निष्कत्थनीया
ण्वुल्
निष्कत्थकः - निष्कत्थिका
तुमुँन्
निष्कत्थितुम्
तव्य
निष्कत्थितव्यः - निष्कत्थितव्या
तृच्
निष्कत्थिता - निष्कत्थित्री
ल्यप्
निष्कत्थ्य
क्तवतुँ
निष्कत्थितवान् - निष्कत्थितवती
क्त
निष्कत्थितः - निष्कत्थिता
शानच्
निष्कत्थमानः - निष्कत्थमाना
ण्यत्
निष्कत्थ्यः - निष्कत्थ्या
अच्
निष्कत्थः - निष्कत्था
घञ्
निष्कत्थः
निष्कत्था


सनादि प्रत्ययाः

उपसर्गाः