कृदन्तरूपाणि - सम् + कत्थ् - कत्थँ श्लाघायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्कत्थनम् / संकत्थनम्
अनीयर्
सङ्कत्थनीयः / संकत्थनीयः - सङ्कत्थनीया / संकत्थनीया
ण्वुल्
सङ्कत्थकः / संकत्थकः - सङ्कत्थिका / संकत्थिका
तुमुँन्
सङ्कत्थितुम् / संकत्थितुम्
तव्य
सङ्कत्थितव्यः / संकत्थितव्यः - सङ्कत्थितव्या / संकत्थितव्या
तृच्
सङ्कत्थिता / संकत्थिता - सङ्कत्थित्री / संकत्थित्री
ल्यप्
सङ्कत्थ्य / संकत्थ्य
क्तवतुँ
सङ्कत्थितवान् / संकत्थितवान् - सङ्कत्थितवती / संकत्थितवती
क्त
सङ्कत्थितः / संकत्थितः - सङ्कत्थिता / संकत्थिता
शानच्
सङ्कत्थमानः / संकत्थमानः - सङ्कत्थमाना / संकत्थमाना
ण्यत्
सङ्कत्थ्यः / संकत्थ्यः - सङ्कत्थ्या / संकत्थ्या
अच्
सङ्कत्थः / संकत्थः - सङ्कत्था - संकत्था
घञ्
सङ्कत्थः / संकत्थः
सङ्कत्था / संकत्था


सनादि प्रत्ययाः

उपसर्गाः