कृदन्तरूपाणि - अप + कत्थ् - कत्थँ श्लाघायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपकत्थनम्
अनीयर्
अपकत्थनीयः - अपकत्थनीया
ण्वुल्
अपकत्थकः - अपकत्थिका
तुमुँन्
अपकत्थितुम्
तव्य
अपकत्थितव्यः - अपकत्थितव्या
तृच्
अपकत्थिता - अपकत्थित्री
ल्यप्
अपकत्थ्य
क्तवतुँ
अपकत्थितवान् - अपकत्थितवती
क्त
अपकत्थितः - अपकत्थिता
शानच्
अपकत्थमानः - अपकत्थमाना
ण्यत्
अपकत्थ्यः - अपकत्थ्या
अच्
अपकत्थः - अपकत्था
घञ्
अपकत्थः
अपकत्था


सनादि प्रत्ययाः

उपसर्गाः