कृदन्तरूपाणि - अनु + कत्थ् - कत्थँ श्लाघायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुकत्थनम्
अनीयर्
अनुकत्थनीयः - अनुकत्थनीया
ण्वुल्
अनुकत्थकः - अनुकत्थिका
तुमुँन्
अनुकत्थितुम्
तव्य
अनुकत्थितव्यः - अनुकत्थितव्या
तृच्
अनुकत्थिता - अनुकत्थित्री
ल्यप्
अनुकत्थ्य
क्तवतुँ
अनुकत्थितवान् - अनुकत्थितवती
क्त
अनुकत्थितः - अनुकत्थिता
शानच्
अनुकत्थमानः - अनुकत्थमाना
ण्यत्
अनुकत्थ्यः - अनुकत्थ्या
अच्
अनुकत्थः - अनुकत्था
घञ्
अनुकत्थः
अनुकत्था


सनादि प्रत्ययाः

उपसर्गाः