कृदन्तरूपाणि - अव + कत्थ् - कत्थँ श्लाघायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवकत्थनम्
अनीयर्
अवकत्थनीयः - अवकत्थनीया
ण्वुल्
अवकत्थकः - अवकत्थिका
तुमुँन्
अवकत्थितुम्
तव्य
अवकत्थितव्यः - अवकत्थितव्या
तृच्
अवकत्थिता - अवकत्थित्री
ल्यप्
अवकत्थ्य
क्तवतुँ
अवकत्थितवान् - अवकत्थितवती
क्त
अवकत्थितः - अवकत्थिता
शानच्
अवकत्थमानः - अवकत्थमाना
ण्यत्
अवकत्थ्यः - अवकत्थ्या
अच्
अवकत्थः - अवकत्था
घञ्
अवकत्थः
अवकत्था


सनादि प्रत्ययाः

उपसर्गाः