कृदन्तरूपाणि - नि + कत्थ् - कत्थँ श्लाघायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निकत्थनम्
अनीयर्
निकत्थनीयः - निकत्थनीया
ण्वुल्
निकत्थकः - निकत्थिका
तुमुँन्
निकत्थितुम्
तव्य
निकत्थितव्यः - निकत्थितव्या
तृच्
निकत्थिता - निकत्थित्री
ल्यप्
निकत्थ्य
क्तवतुँ
निकत्थितवान् - निकत्थितवती
क्त
निकत्थितः - निकत्थिता
शानच्
निकत्थमानः - निकत्थमाना
ण्यत्
निकत्थ्यः - निकत्थ्या
अच्
निकत्थः - निकत्था
घञ्
निकत्थः
निकत्था


सनादि प्रत्ययाः

उपसर्गाः